________________
आगम
(०४)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [१९]
मुनि दीपरत्नसागरेण संकलित
Jan Educati
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
मूलं [११]
आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [११],
श्रावकस्य एकादश प्रतिमायाः वर्णनं
पोसहोववासनिरए चतुर्थी राहभत्तपरिण्णाए पञ्चमी सचितपरिण्णाए षष्ठी दिया बंभयारी राओ परिमाणकडे सप्तमी दियावि राओवि बंभयारी असिणाणए यावि भवति बोसटुकेसरोमनहे अष्टमी आरंभपरिण्णाए पेसणपरिण्णाए नवमी उदिट्टभत्तवज्जए दशमी समणभूए यावि भवइत्ति समणाउसो एकादशीति, कचित्तु आरम्भपरिज्ञात इति नवमी प्रेप्यारम्भपरिज्ञात इति दशमी उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति, तथा जम्बूद्वीपे २ मन्दरस्य पर्वतस्यैकादश 'एगवीस'ति एकविंशतियोजनाधिकानि योजनशतानि 'अवाहाए' अवाधया व्यवधानेन कृत्वेति शेषः ज्योतिषं- ज्योतिश्चक्रं चारं - परिभ्रमणं चरति आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश शतानि 'एकारे'त्ति एकादशयोजनाधिकानि अबाधया - बाधारहितया कृत्वेति शेषः 'जोतिसंते 'ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदं य वाचनान्तरं व्याख्यातं, उक्तं च- "एक्कारसेकवीसा सय एक्काराहिया य एकारा । मेरुअलोगावाहं जोइसचर्क चरह ठाइ ॥ १॥” इति, अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनाऽपि दृश्यते, 'विमाणसयं भवतित्तिमक्खायं ति इह मकारस्यागमिकत्वादयमर्थो विमानशतं भवतीतिकृत्वा आख्यातं - प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मखामिवचनं, तथा 'मंदरे णं पव्वद धरणितलाओ सिहरतले एकारसभागपरिहीणे उच्च| सेणं पण्णत्ते' अस्थायमर्थः - मेरुर्भूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गुलादेरेकादशभागेनैकादशभागेन परिहीणो- हानिमुपगतः उच्चत्वेन - उपर्युपरि प्रज्ञप्तः, इयमत्र भावना - मन्दरो भूतले दश योजनसहस्राणि विष्क
For Parts Only
~ 45~
nray or