SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [११], ---- -------- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: ११ समवायाध्य. यांग प्रत सूत्रांक [११] दीप श्रीसमवा- सप्तमी प्रतिमा भवतीति, तथा आरम्भः-पृथिव्याधुपमईनलक्षणः परिज्ञातः-तथैव प्रत्याख्यातो येनासावारम्भप- रिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टी मासान् यावदष्टमी प्रति- श्रीअभय मेति, तथा प्रेष्याः-आरम्भेषु व्यापारणीयाः परिज्ञाता:-तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति, वृत्तिः भावार्थह पूर्वोक्तानुष्ठायिनः आरम्भ परैरप्यकारयतोनव मासान् यावन्नवमी प्रतिमेति, तथा उद्दिष्ट-तमेव आवकम-13 ॥२०॥ द्दिश्य कृतं भक्तम्-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं, इहायं भावार्थः पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः धुरमुण्डितशिरसः शिखावतो वा केनापि किश्चिद्हव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणो-निर्गन्धस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपिः सम्भावने, भवति श्रावक इति प्रकृतं, हे श्रमण! हे आयुष्मन् ! इति सुधर्मखामिना जम्बूखामिनमामत्रयतोक्तं इत्येकादशीति, इह चेयं भावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्या दिकं साधुधर्ममनुपालयतो भिक्षार्थ गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षा दत्तेति भाषमादणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति बुवाणसैकादश मासान् यावदेका दशी प्रतिमा भवतीति, पुस्तकान्तरे त्वेवं वाचना--दसणसावए प्रथमा कयवयकम्मे द्वितीया कयसामाइए तृतीया| अनुक्रम [१९] श्रावकस्य एकादश प्रतिमाया: वर्णनं ~44~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy