________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [११], -------
--------- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [११]
यावचतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिपु पर्वखेकरात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी रित्तीति रात्री किं ? अत आह-परीमाणं-स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनत्रतसामायिकाष्टम्यादिपौषधोपेतस्य पर्वखेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावन-श अपरिमाणकृतोऽस्वानस्यारात्रिभोजिनः अवद्धकन्छस्य पंञ्च मासान् यावत्पञ्चमी प्रतिमा भवतीति, उक्तं च-"अट्ठ-17 मीचउद्दसीसु पडिम ठाएगराईयं ॥ [पश्चा] असिणाणवियडभोई मउलियडो दिवसभयारी या रत्तिं परिमाणकडोहा पडिमावजेसु दियहेसु ॥१॥"त्ति ॥ तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइ'त्ति अस्त्रायी खानपरिवर्जकः, * कचित्पठ्यते-'अनिसाइ'त्ति न निशायामत्तीत्यनिशादी वियडभोईत्ति विकटे प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवापि चाप्रकाशदेशेन भुङ्के-अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडेत्ति अवद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्रतिमेति प्रकृतं, अयमत्र भावः-प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः पण्मासान् यानपटी प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः-तत्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं, इयमत्र भावना पूर्वोक्तप्रतिमापदकानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् याव
दीप
अनुक्रम [१९]
१ अष्टमीचतुर्दश्योः प्रतिमा करोखेकरात्रिकी बनानो दिवसभोजी मुस्कलकच्छः दिवा ब्रह्मचारी च । रात्री कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ॥ १॥
A
murary on
श्रावकस्य एकादश प्रतिमाया: वर्णनं
~ 43~