SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [११] दीप अनुक्रम [१९] समवाय [११], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] श्रीसमवा यांग श्रीअभय० वृत्तिः ॥ २१ ॥ “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः ) मूलं [११] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jan Educator म्भतः, ततश्वोश्चत्वेनाङ्गुले गतेऽङ्गुलस्यैकादशभागो विष्कम्भतो हीयते, एवमेकादशखगुलेप्यकुलं हीयते एतेनैव न्यायेनैकादशसु योजनेषु योजनं एवं एकादशसहस्रेषु सहस्रं ततो नवनवत्यां योजनसहस्रेषु नव सहस्राणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात् धरणीतलविष्कम्भात्सकाशाच्छिखरतलं-शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागेन परिहीणो भवति, कस्यैकादशभागेन ? इत्याह- 'उचत्तेणं'ति उच्चत्वस्य, तथाहि -मेरोरुचत्वं नवनवतिः सहस्राणि तदेकादशभागो नव तैर्हीनो मूलविष्कम्नापेक्षया शिखरतले, शिखरस्य साहसिकत्वात्, | दशसाहस्रिकत्वाच्च मूल विष्कम्भखेति, ब्रह्मादीनि द्वादश विमाननामानि ॥ ११ ॥ वारस भिक्खुपडिमाओ पण्णत्ताओ, तंजहा- मासिभ भिक्खुपडिमा दोमासिआ भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्खुपडिमा पंचमासिआ भिक्खुपडिमा छमासिया भिक्खुपडिमा सत्तमासिआ भिक्खुपडिमा पढमा सतराईदिआ भिक्खुपडिमा दोच्चा सत्तराइंदिआ भिक्खुपडिमा तथा सत्त इंदिआ भिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा दुवालसविहे सम्भोगे प० तं० - उवहीसुअभत्तपाणे, अंजलीपग्गहेत्ति य । दायणे य निकाए अ, अग्मुद्वाणेति आवरे ॥ १॥ किञकम्मस्स य करणे, वेयावच्चकरणे इअ । समोसरणं संनिसिजा य, कहाए अपबन्धणे ॥ २ ॥ दुवालसावते कितिकम्मे प० तंदुओणयं जहाजायं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ १ ॥ विजया णं रायहाणी दुवालस जोयणसयसदस्साई आयामविक्खंभेणं पण्णत्ता, रामे णं बलदेवे दुवालस वाससयाई सब्वाउयं पालिता देवत्तं गए, मंदरस्स णं पव्वयस्स चूलिआ For Pernal Use On ~46~ १२ समवायाध्य. ॥२१॥ nary org
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy