SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४७] सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह-दिटिवाए णमित्यादि, रष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररू पणाऽऽख्यायते, 'से समासओ पंचविहे' इत्यादि सर्वमिदं प्रायो व्यवच्छिन्नं तथापि यथादृष्टं किमपि लिख्यते, तत्र IPIसूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकाणि गणितपरिकर्मवत, तच्च परिकर्मश्रुतं सिद्धश्रेणिकादिपरिकर्म मूलभेदतः सप्तविधं, उत्तरभेदतस्तु त्र्यशीतिविधं मातृकापदादि, एतच्च सर्व समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नं, दिएतेषां च परिकर्मणां षट् आदिमानि परिकर्माणि खसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाखण्डिकसिद्धाबातमतेन पुनः व्युताच्युतश्रेणिकापरिकर्मसहितानि सप्त प्रज्ञाप्यन्ते, इदानी परिकर्मसु नयचिन्ता, तत्र नैगमो द्विविधः-साताहिकोऽसावाहिकश्च, तत्र सावाहिकः सङ्ग्रहं प्रविष्टोऽसावाहिकश्च व्यवहार, तस्मात्सकहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतेश्चतुर्भिर्नयैः षट् खसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं 'छ चउक्कनयाईति भवन्ति, त एव चाजीविकाखैराशिका भणिताः, कस्माइ ?, उच्यते, यस्मात्ते सर्व त्र्यात्मके इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोको लोकालोकः सत् असत् सदसत् इत्येवमादि, नय-12 चिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः, अतो भणितं 'सत्त तेरासि-16 दयति सप्त परिकर्माणि त्रैराशिकपाखण्डिकाखिविधया नयचिन्तया चिन्तयन्तीत्यर्थः, 'सेत्तं परिकम्मे ति निगमनं, से किं तं सुत्ताइ'मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अष्टाशीत्यपि च सूत्रार्थतो व्यवच्छिन्नानि । दीप अनुक्रम [२२८-२३२] Saintairatna द्रष्टिवाद अंगसूत्रस्य शाश्वीयपरिचय:, ~263~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy