________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१४७
दीप अनुक्रम [२२८-२३२]
श्रीसमवा-
तथापि दृष्टानुसारतः किञ्चिलिख्यते, एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीति- १४७१
पा यांगे भवन्ति, कथम् ?, उच्यते, 'इझ्याई बावीसं सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए'त्ति इह यो नयः सूत्र | ष्टिवादः श्रीअभय छिन्नं छेदेनेच्छति स छिन्नच्छेदनयो यथा “धम्मो मंगलमुक्टि"मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न | वृत्तिः द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिः खसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, १३ तथा इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थः-इह यो नयः सूत्रम-12
४/च्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा 'धम्मो मंगलमुक्किट्ठ'मित्यादि श्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो दाद्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्तितपाखण्डसूत्रपरि
पाठ्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, 'इच्चेइयाई' इत्यादि सूत्र, तत्र 'तिकनइयाई-12 ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थौराशिकाश्चाजीविका एवोच्यन्ते इति, तथा 'इचेइयाई' इत्यादि सूत्रं, तत्र
'चउक्कनइयाईति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, 'एवमेवे त्यादिसूत्र, एवं चतस्रो द्वाविंशतयोऽष्टाशीतिः। द सूत्राणि भवन्ति 'सेत्तं सुत्ताईति निगमनवाक्यं, से कितं पुज्वगर्य' इत्यादि, अथ किं तत् पूर्वगतं ?, उच्यते, यस्मात्ती- ॥१३०॥ कार्यकरः तीर्थप्रवर्त्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतं सूत्रार्थ भाषते तस्मात्पूर्वाणीति भणितानि, | PI
गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतसूत्रार्थः पूर्वमहता ४
antaram.org
| द्रष्टिवाद अंगसूत्रस्य शाश्त्रीयपरिचय:,
~264~