________________
आगम
(०४)
प्रत
सूत्रांक
[१४१]
दीप
अनुक्रम [२२२]
श्रीसमवा
यांगे
भीममय०
पूचिः
॥११६॥
Jan Eat
मूलं [१४१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
समवाय [प्रकिर्णका:],
च्छआसावसदोसमुच्छियाणं ४ विराहियचरितनाणदंसणजइगुणविविहप्पयारनिस्सारसुन्त्रयाणं ५ संसारअपारदुक्खदुग्गड़मवविविपरंपरापवंचा ६ धीराण य जियपरिसहकसायसेण्णविइधणियसंजमउच्छाहनिच्छियाणं ७ आराहियनाणदंसणचरितजोगनिस्सलसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसुक्खाई अणोवमाई भुत्तृण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य कालक्कमनुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीर करणकारणाणि बोधणमसासणाणि गुणदोसदरिसणाणि दिगुंते पञ्चये य सोऊण लोगमुणियो जद्वियसासणम्मि जरमरणनासणकरे आराहिअसंजमा य सुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवं सव्वदुक्खमोक्खं, एए अण्णे य एवमाइअत्था विरथरेण य, णायाधम्मकासु णं परित्ता वायणा संखेजा अणुओगदारा जाव संखेजाओ संग्रहणीओ, से णं अंगडयाए छट्ठे अंगे दो सुअक्खंधा एगुणवीसं अज्झयणा, ते समासओ दुविहा पण्णत्ता, तंजहा चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाड्यासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्वाइयासबाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयउवक्खाड्यासयाई एवमेव सपुव्यावरेणं अद्भुद्वाओ अक्खाइयाकोडीओ भवतीति मक्खायाओ, एगूणतीसं उद्देणकाला एगुणती समुदेसणकाला संखेजाई पयसहस्साइं पयग्गेणं पण्णत्ता संखेजा अक्खरा जाव चरणकरणपरूवणया आघविअंति, सेत्तं णायाधम्मकहाओ ६ ॥ सूत्रं १४१ ॥
'से किं त' मित्यादि, अथ कास्ता ज्ञाताधर्मकथा ? - ज्ञातानि - उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्म कथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्म
| ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Penal Use Only
~236~
१४१ ज्ञा
वाधर्मकथाधिकारः
॥ ११६ ॥
ror