SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - -------- मूलं [१३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीसमया- यांगे १३९ समवाया. श्रीअभय प्रत सूत्रांक [१३९] वृत्तिः ॥११३॥ %20S4A दीप जीवादीनां 'एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैय एकोतरिका, इह प्राकृतत्वात् इखत्वं, 'परिवुहियत्ति परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्र च परिवर्द्धनं संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोतरिका अनेकोतरिका च, तत्र शतं यावदेकोतरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे'त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसंख्यानं यथा 'परित्ता तसा' इत्यादि पर्यवशब्दस्य च पलव'त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्क इत्यादियदिति, अथवा पलवा इच पल्लवाः-अवयवास्तत्परिमाणं 'समणुगाइज्जति'त्ति-समनुगीयते-प्रतिपाद्यते, पूर्वोक्तमेवार्थ प्रपञ्चयन्नाह-'ठाणगसयस्स'त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषितात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्साचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य-जिनप्रवचनस्य, किंभूतस्य ?-जगजीवहितस्य, 'भगवतः' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचार:-प्रतिस्थानं प्रत्यक्षं च विविधाभिधायकत्वलक्षणो व्यवहारः 'आहिजईत्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह-'तत्थ येत्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नाना-2 विधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्ता-18 पर्याप्तादिभेदेन नानाविधः, 'जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भण, अपरेऽपि |च बहुविधा 'विशेषा' जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशंत आह-'नरयेत्यादि, 'नरयत्ति निवासनिवा अनुक्रम [२२०] ॥११॥ SAREaratunintentional समवाय अंगसूत्रस्य शाश्त्रीयपरिचय:, ~230~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy