________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
बृति :
[१३८]
दीप
श्रीसमवा-
यथा नारकत्वादयो बालत्यादयो वेति, 'सेला' इत्यादि गाथाविशेषः, तत्र शैला-हिमवदादिपर्वताः स्थाप्यन्ते स्था-I|१३८स्या
यथा नारकर यांगे 18|नेनेति योगः सर्वत्र, सलिलाच गङ्गाद्या महानद्यः समुद्रा:-लवणादयः सूरा:-आदित्या भवनानिः-अमुरादीनां नाङ्ग. श्रीअभय विमानानि चन्द्रादीनां आकराः-सुवर्णाधुत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्तिसम्ब-18
|न्धिनो नैसदियो नव 'पुरिसजाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण॥११२॥
त्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमईकादियोगाः खराश्च-पड्जादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत् , 'जोइसंचालय'त्ति ज्योतिषः-तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेजा | इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः । १। तथा एकविधं च तद्वक्तव्यं च-तदभिधेयमित्येकविधवक्तव्यं ४ प्रथमे अध्ययने स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशविधवक्तव्य
दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाई च णं ति लोकस्थायिनां चटू धर्माधर्मास्तिकायादीनां परूपणता-प्रज्ञापना, शेषमाचारसूत्रव्याख्यानवदयसेयं, नवरमेकविंशतिरुद्देशनकालाः, है कथं ?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु पद, पण्णामध्यय- & ॥११॥
नानां षडुद्देशनकालत्वादिति 'वायत्तरि पदसहस्साई'ति अष्टादशपदसहस्रमानादाचाराद्विगुणत्वात् सूत्रकृतस्य तितोऽपि द्विगुणत्वात् स्थानखेति ॥३॥
अनुक्रम
[२१७
२१९]
Saintairatun
DU
स्थान अंगसूत्रस्य शाश्त्रीयपरिचयः,
~ 228~