SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३८] से कि तं ठाणे १, ठाणेणं ससमया ठाविजन्ति परसमया ठाविनंति ससमयपरसमया ठाविनंति जीवा ठाविजंति अजीवा ठाविअंति जीवाजीवा० लोगा० अलोगा० लोगालोगा ठाविअंति, ठाणेणं दव्वगुणखेत्तकालपअब पयत्थाणं-'सेला सलिला य समुदा सूरभवणविमाण आगर णदीओ। णिहिओ पुरिसजाया सरा य गोचा य जोइसंचाला ॥१॥ एकविहवत्तव्वयं दुविद्द जाव दसविहवत्तब्वयं जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणवा आपविजंति, ठाणस्स णं परित्ता वायणा संखेआ अणुओगदारा संखेजागो पडिवत्तीओ संखेआ वेढा संखेजा सिलोगा संखेआओ संगहणीओ, से गं अंगद्वयाए तइए अंगे एगे सुयक्खंधे दस अज्जयणा एकवीस उद्देसणकाला पावत्तरि पयसहस्साई पयग्गेणं प०, संखेजा अक्खरा अणता पजवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णता भावा आपविजंति पण्णविनंति परूविअंति निदंसिर्जति उवदंसिअंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आपविजंति, सेत्तं ठाणे ३॥ सूत्रं १३८॥ 'से किं तं ठाणे इत्यादि, अथ किं तत् स्थानं ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह'ठाणेण मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितखरूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्यस्य पुनरुचारणं सामान्येनैव पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थ, तत्र 'दवगुणखेत्तकालपजबत्ति प्रथमावहुवचनलोपाद्रव्यगुणक्षेत्रकालपर्यवाः पदार्थानां-जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः-खभावो यथोपयोगखभावो जीवः क्षेत्रं-यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवा:-कालकृता अवस्था A4%ACCCCC दीप अनुक्रम [२१७ -२१९] SCRS SAREsamand unaramorg स्थान अंगसूत्रस्य शाश्त्रीयपरिचय:, ~ 227~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy