________________
आगम
(०४)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम
[२]
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [२]
समवाय [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
सेणं साहियाई दो सागरोवमाई टिई पं० सणकुमारे कप्पे देवाणं जहणणेणं दो सागरोवमाई ठिई पं० माहिंदे कप्पे देवाणं जहणेणं साहियाई दो सागरोवमाई ठिई प० जे देवा सुभं सुभकतं सुभवण्णं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवनाई ठिई पं० ते णं देवा दोन्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्ठे समुप्पाद | अत्थेगड्या भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिति बुज्झिति मुचिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् २ ॥
'दो दंडे' त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थ सूत्राणां त्रयं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशकमुच्छासाद्यर्थं त्रयमिति, तत्रार्थेन-खपरोपकारलक्षणेन प्रयोजनेन दण्डो-हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति, तथा रलप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्वटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थितिः पष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जित भवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत आह- 'दो देसूणुत्तरिहाणं'ति, तथा असङ्ख्येयवर्षायुषां पञ्चेन्द्रियतिरथां मनुष्याणां च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति ॥ २ ॥ अथ त्रिस्थानकं-
तओ दंडा पं० तं०-मणदण्डे वयदंडे कायदंडे, तओ गुत्तीओ पं० तंजहा- मणगुत्ती वयगुत्ती कायगुत्ती, तओ सल्ला पं० तं०मायासले नियाणसले णं मिच्छादंसणसले णं, तओ गारवा पं० तं० - इद्धीगारवे णं रसगारवे णं सायागारवे णं, तओ विरा
एते सूत्रे 'दंड' आदि पदार्थस्य त्रिविधत्वं उक्तं
For Parts Only
~ 19~