________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [3],
---------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
इसम
श्रीसमवायांग
वाया
प्रत
श्रीअभय
सूत्रांक
वृत्तिः
[३]
॥८
॥
दीप
हणा पं० त०-नाणविराहणा दंसणविराहणा चरित्तविराहणा, मिगसिरनक्खने तितारे पं०, पुस्सनक्खत्ते तितारे पं. जेडानक्खत्ते तितारे पं० अभीइनक्सते तितारे पं० सवणनक्खत्ते तितारे पं० अस्सिणिनक्सत्ते तितारे ५० भरणीनक्खत्ते तितारे पं०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरझ्याणं तिन्नि पलिओवमाई ठिई पं०, दोचाए णं पुढवीए नेरझ्याणं उक्कोसेणं तिण्णि सागरोवमाई ठिई पं०, तच्चाए णं पुढवीए नरेइयाणं जहण्णेणं तिणि सागरोवमाई ठिई पं०, असुरकुमाराणं देवाणं अत्धेगइयाणं तिण्णि पलिओवमाई ठिई पं०, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिष्णि पलिओवमाई ठिई ५०, असंखिजवासाउयसन्निगम्भवक्कंतियमणुस्साणं उक्कोसेणं तिण्णि पलिओवमाई ठिई ५०, सोहम्मीसाणेसु अत्थेगइयाणं तिष्णि पलिओवमाई ठिई पं०, सर्णकुमारमार्हिदेसु कप्पेसु अत्यंगइयाणं देवाणं तिष्णि सागरोवमाई ठिई, पं०, जे देवा आभंकर पभंकर आभंकरपभंकरं चंदं चंदावत्तं चंदप्प चंदकतं चंदवण्णं चंदलेसं चंदज्यं चंद सिंग चंदसिद्ध चंदकूई चंदुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तिषिण सागरोवमाई ठिई ५० ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा उससंति या नीससंति वा तेसि ण देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्टे समुप्पाइ, संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिकिस्संति बुझिस्संति मुच्चिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ सूत्रम् ३॥ 'तओं' इत्यादि सर्व सुगम, नवरमिह दण्डगुप्तिशल्यगौरवविराधना) सूत्राणां पञ्चकं, नक्षत्रार्थं सप्तकं, स्थित्यर्थ नवकम् , उच्छासाद्यर्थ त्रयमिति, तथा दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः-दुष्प्रयुक्तमनः
अनुक्रम
[३]
*
॥८॥
Thunmuranorm
~ 20~