SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८८], ------ --------- मूलं [८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: % % प्रत सूत्रांक % [८८] % योगचूलिकाभेदेन पञ्चप्रकारस 'सुत्ताई ति द्वितीयप्रकारभूतानि अष्टाशीतिभवन्ति 'जहा नंदीए'त्ति अतिदेशतः | सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः, 'मंदरस्से त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनस-* हस्रमानात् जम्बूद्वीपान्ताच द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद् यथोक्तः | सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंखदकसीमाख्यान वेलन्धरनागराजनिवाहै सपर्वतानाश्रित्य वाच्यमत एवाह-एवं चउसुवि दिसासु नेयवमिति । 'बाहिराओ णमित्यादि, बाह्यायाः सर्वाअभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः कचित् 'वाहिराओ'ति न दृश्यते सूर्यः प्रथमं पण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे'त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभा-10 गान् , 'दिवसखेत्तस्स'त्ति दिवसस्यैव 'निबुढेतत्ति निवर्ख हापयित्वा 'रयणिखेत्तस्स'त्ति रजन्यास्तु अभिवयं सारिए चारं चरइ'त्ति भ्राम्यतीति, इह च भावनैव-प्रतिमण्डलं दिनस्य मुहूसंकषष्टिभागवयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एवं वर्द्धन्त इति, द्विः सूर्यग्रहणं चेह दिनराच्याश्रितवाक्यद्वयभेदकल्पनया ततोन पुनरुक्तमबसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रबद्भावनीयमिति, दक्षिणकट्ठाओं' इति आदिसूत्र | पूर्वसूत्रबदवगन्तव्यं नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति ॥ ८८॥ I उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूषणउए अद्धमासेहिं सेसेहिं कालगए दीप CAMERARY ME% अनुक्रम [१६७] * M urary.org ~191~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy