________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८७],
--------- मूलं [८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
यांग
प्रत
116-kGRA
सूत्रांक [८७]]
श्रीसमवा-वर्षधरोच्छ्यस्य अशीतिश्च शतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्त-11८७-८८
हारकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति, एवं 'रुप्पिकूडस्सवित्ति रुक्मिणि पञ्चमवर्षधरे यद्वितीयं समवाया. श्रीअभय
हरुक्मिकूटाभिधानं कूटं तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यं, समानप्रमाणत्वाइयोरपीति ॥ ८७ ॥ वृत्तिः
एगमेगस्स ण चंदिमसूरियस्स अट्ठासीद अट्ठासीइ महम्गहा परिवारो प०, दिविवायस्स गं अट्ठासीइ सुत्ताई प०, तं०-उज्जु॥९३॥ सुयं परिणयापरिणयं एवं अट्ठासीइ सुत्ताणि भाणियव्याणि जहा नंदीए, मंदरस्स णं पब्वयस्स पुरच्छिमिलाओ चरमंताओ
गोधुभस्स आवासपव्ययस्स पुरच्छिमिले चरमंते एस णं अट्ठासीइंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउसुवि दिसासु नेयवं, बाहिराओ उत्तराओ णं कट्ठाओ रिए पढम छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति इगसविभागे मुहुतस्स दिवसखेत्तस्स निबुड्ढेत्ता रयणिखेतस्स अभिनिवुहेत्ता रिए चारं चरइ, दक्षिणकट्ठाओ सूरिए दोघं छम्मासं अयमाणे चोयालीसतिम मंडलगते अट्ठासीई इगसहिभागे मुहुत्तस्स रयणिखेत्तस्स निवुहेत्ता दिवसखेत्तस्स अभिनिवुड्डित्ता पं सूरिए चारं चरइ ।। सूत्रं ८८॥
अष्टाशीतिस्थानके किञ्चिद्विप्रियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमःसूयें तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिमहाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एवं परिवारतयाऽवसेया इति । 'दिद्विवाए'त्यादि, दृष्टिवादस्य-द्वादशाङ्गस्य परिकर्मसूत्रपूर्वगतप्रथमानु
दीप
*
अनुक्रम [१६६]
14॥९३
~190~