SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८९], ------- --------- मूलं [८९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: समवाया प्रत श्रीसमवा गांगे श्रीअभय वृत्तिः ॥९४॥ सूत्रांक [८९) दीप अनुक्रम CREACHECK जाव सव्वदुक्खप्पहीणे, समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे, हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगणनउई अजासाहस्सीओ उक्कोसिया अजियासंपया होत्था ।। सूत्र ८९॥ अथैकोननवतिस्थानके किश्चिद्विचार्यते-'तईयाए समाए'त्ति सुपमदुष्पमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिपु वर्षेषु अर्द्धनवसु च मासेषु सखिति गम्यते, 'जाय'त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते'त्ति रश्यं, हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुतत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्येषु अबसेयानि, इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तान्यावश्यके त्वेकपष्टिः सहस्राणि शतानि च पडभिधीयन्त इति मतान्तरमेतदिति ॥ ८९ ॥ सीयले ण अरहा नउई धणई उई उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्या, एवं संतिस्सवि, सयभुस्स णं वासुदेवस्स णउइवासाई विजए होत्था, सव्वेसिणं वट्टवेयपधयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेडिले चरमते एस णं नउइजोयणसयाई अबाहाए अंतरे प०॥ सूत्रं ९०॥ अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिगणा गणधराथोक्ताः आवश्यके तु पञ्चनवतिरजितस्य पत्रिंशनु शान्तरुक्तास्तदिदमपि मतान्तरमिति, तथा खयम्भूः-तृतीयवासुदेवस्तस्य [१६८] Hiranataram.org ~192~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy