________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६९], .............------------ ---- मूल [६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[६९]
अवजाणं सत्तण्हं कम्मपगढीणं एगूणसत्तर उत्तरपगडीओ प०॥ सूत्र ६९॥
अथैकोनसप्ततिस्थानके किञ्चिलिख्यते-समयेत्यादि, मंदरवर्जा-मेरुवर्जाः वर्षाणि च-भरतादिक्षेत्राणि वर्षधर-17 पर्वताश्च-हिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समुदिता एकोनसप्ततिः प्रज्ञसाः, कथं ?, पञ्चसु मेरुषु प्रति ||
बद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधराविंशत्तथा चत्वार | जाएयेपुकारा इति सर्वसंख्ययकोनसप्ततिरिति, 'मंदर'त्यादि, लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्य
वगाय द्वादशसहस्रमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरोः पश्चिमान्तादेकोनसप्ततिसहस्राणि भवन्ति, पञ्चचत्वारिंशतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्त
रसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति । मोहनीयवर्जानां कर्मणामेकोनसप्ततिरुत्तरप्र-11 Pाकृतयो भवन्तीति, कथं ?, ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुषश्चतस्रो नाम्रो द्विचत्वारिंशद्गोप्रख द्वे अन्तरायस्य पञ्चेति ॥ ६९ ॥ समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पोसवेद, पासे णं अरहा पुरिसादाणीए सत्तरि वासाई बहुपडिपुन्नाई सामन्त्रपरियागं पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, वासुपुछे गं अरहा सत्तरि धणूई उर्ल्ड उचत्तेणं होत्था, मोहणिअस्स णं कम्मस्स सत्तरि सागरोवमकोडाकोडीओ अबाहूणिया कम्महिई कम्मनिसेगे प०, माहि
दीप
अनुक्रम [१४७]
~165~