SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [७०], .............------------ ---- मूल [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: ७० समवाया. यांग प्रत सूत्रांक [७०] दीप अनुक्रम [१४८] श्रीसमवा-18] दस्स णं देविंदस्स देवरन्नो सत्तरि सामाणियसाहस्सीओ प० ॥ सूत्र ७० ॥ . अथ सप्ततिस्थानके किमपि लिख्यते-'समणे इत्यादि, वर्षाणां-चतुर्मासप्रमाणस वर्षाकालस्य सविंशतिरात्रे-विश- श्रीअभय तिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपद शुक्लपञ्चम्यामिप्रतिः त्यर्थः, वर्षाखावासो वर्षावासः-वर्षावस्थानं 'पज्जोसवेईत्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिव-13 ॥८॥ सेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदय मिति, 'पुरिसादाणीय'त्ति पुरुषाणामादानीयः-उपादेयः पुरुषादानीयः 'अबाहूणिया कम्मट्ठिई कम्मणिसेगे| कापण्णत्तेत्ति इह किलात्मा अविशिष्टमेव कर्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्मणां खं खमवाधा-19 कालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं ४ तारचयतीत्यर्थः, अतो द्विविधा स्थितिः-कर्मत्वापादनमात्ररूपा अनुभवरूपा च, यतः स्थिति:-अयस्थानं तेन भावे नाप्रच्यवनं, तत्र कर्मत्वापादनरूपां तामधिकृत्य सप्ततिः सागरोपमकोटीकोव्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षस-1 माहस्रोनेति, तत्र 'अवाहति किमुक्तं भवति ?-बन्धापलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न याधते, ४ नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिक. पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानापरणादिकर्मदहैलिकस्यानुभवनार्थ रचना, तच प्रथमसमये बहुकं निपिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं| ॥८१॥ anasurary.org ~ 166~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy