SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [६] ...........-------------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] ----- मूल [६७] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: ६८-६९ समवाया. प्रत यांगे सूत्रांक [६७]] दीप श्रीसमवा- सओ एस वक्खामि ॥१॥" [अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्त्तानि चन्द्रस्य तैर्योग समासत है एष वक्ष्यामि ॥१॥] एवं चैकस्य पण्णां २ पञ्चदशानां चेत्येवमष्टाविंशतेनक्षत्राणामष्टादश शतानि त्रिंशदधिकानि श्रीअभया सप्तपष्टिभागानामेतदेव द्विगुणं पट्पञ्चाशतो नक्षत्राणां भवति, तच सहस्रत्रयं षट् शतानि षष्ट्यधिकानि ३६६०१६७॥ वृत्तिः धायइसंडे णं दीवे अडसद्धिं चक्कवट्टिविजया अडसढि रायहाणीओ प०, उक्कोसपए अडसहिँ अरहंता समुष्पअिंसु वा ३ एवं ॥८ ॥ चकवट्टी पलदेवा वासुदेवा, पुक्खरवरदीवड्डे णं अडसहि विजया एवं चेव जाव वासुदेवा, विमलस्स पं अरहओ अडसहि सम पसाहस्सीओ उकोसिया समणसंपया होत्या ॥ सूत्र ६८॥ अथाष्टषष्टिस्थानके किञ्चिलिख्यते-'धायइसंडे' इत्यादि, इह यदुक्तम् ‘एवं चकचट्टी बलदेवा वासुदेव सि तत्र यद्यपि चक्रवर्चिनां वासुदेवानां नेकदा अष्टषष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णी २ तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिबभिहितः, न चैकक्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतश्चक्रवतिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवत्योंदीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्या भारतकच्छाद्यभिलापेन चक्रवर्तिन इति ॥ ६८॥ समयखित्ते णं मंदरवजा एगूणसत्तरि वासा वासधरपचया प० त० पणतीस वासा तीस वासहरा चत्वारि उसुयारा, मैदरस्स पवयस्स पञ्चच्छिमिलाओ चरमंताओ गोयमद्दीवस्स पथच्छिमिले चरमते एस ण एगूणसरि जोयणसहस्साई अबाहार अंतरे ५०,मोहणि अनुक्रम [१४५] ॥८ ॥ ~ 164~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy