SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [५५], --------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत यांग AX सूत्रांक [१५] दीप अनुक्रम [१३३] श्रीसमवा- निबुडे सञ्चदुक्खप्पहीणे'त्ति दृश्य। पढमे त्यादि,प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । | 'दसणे'त्यादि, दर्शनावरणीयस्य नव प्रकृतयो नासो द्विचत्वारिंशत् आयुषश्चतस्त्र इत्येवं पञ्चपञ्चाशदिति ॥ ५५॥ ५७समश्रीअभय०१ जंबुद्दीवे णं दीवे छप्पन्न नक्खत्ता चंदेण सद्धिं जोमं जोइंसु वा ३, विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा मावायाध्य. होत्था ॥ सूत्र ५६॥ ॥७३॥ अथ पट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीचे'इत्यादि, तत्र चन्द्रद्वयस्य प्रत्येकमष्टाविंशतेर्भावात् षट्पञ्चाशनक्षत्राणि 1 भवन्ति, विमलस्येह षट्पञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति ॥ ५६ ॥ तिण्हं गणिपिडगाणं आयारचूलियावजाण सत्तावन्नं अज्झयणा प० तं-आयारे सूयगडे ठाणे, गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिलाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावन्नं जोवणसहस्साई अबाहाए अंतरे प०, एवं दगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीमस्स ईसरस्स य, मल्लिस्स णं अरहओ सत्तावन्नं मणपजवनाणिसया होत्था, महाहिमवंतरूप्पीणं यासहरपव्ययाणं जीवाणं धणुपिटु सत्तावन्नं २ जोयणसहस्साई दोन्नि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० ॥ सूत्र ५७ ।। अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, 'गणिपिडगाणं'ति गणिनः-आचार्यस्य पिटकानीय पिटकानि सर्व-18 खभाजनानीति गम्यते गणपिटकानि तेषां आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका-सवोंन्तिममध्ययनं| २६%२-२-% A-% A ~ 150~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy