SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [५७] दीप अनुक्रम [१३५] “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [ ५७ ] आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः समवाय [५७], मुनि दीपरत्नसागरेण संकलित विमुक्त्यभिधानमाचारचूलिका तद्वर्जाना, तत्राचारे प्रथमधुतस्कन्धे नवाध्ययनानि द्वितीये षोडश निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्याचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमधुतस्कन्धे षोडश द्वितीये सप्त स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति, 'गोधूमे' त्यादौ भावार्थोऽयं द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्व तयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशद्गोस्तुभवडवामुखयोरन्तरं दशस| हस्रमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पश्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति, 'जीवाणं धणुपिट्ठन्ति मण्डलखण्डाकारं क्षेत्रं, वह सूत्रे संवादगाथा - "सत्तावन्न सहस्सा धणुपिडं तेणउय दुसय दस कल" त्ति ५७ पढमदोचपंचमासु तिसु पुढवीसु अट्ठावनं निरयावाससयसहस्सा प०, नाणावरणिजस्स वेयणियआउयनामअंतराइयस्स एएसिणं पंचकम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ प०, गोधुभस्स णं आवासपव्वयस्स पञ्चच्छिमिलाओ चरमंताओ वलयामुइस महापायास्स बहुमज्झदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि नेयव्वं ॥ सूत्रं ५८ ॥ अष्टपञ्चाशत् स्थानकेऽपि लिख्यते, 'पढमे' त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिः पञ्चम्या त्रीणीति सर्वाण्यष्टपञ्चाशदिति, 'नाणे'त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुपश्चतस्त्रो नानो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः 'गोथूनस्से'त्यादि, अस्य च भावार्थ: पूर्वोक्तानुसारेणावसेयः, 'एवं चउद्दिर्सिपि नेयचं ति अनेन सूत्रत्रयमतिदिष्टं तचैवं- 'दओभासस्स णं आवासपवयस्स उत्तरिल्लाओ For Pernal Use On ~ 151~ org
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy