SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [ ५५ ] दीप अनुक्रम [१३३] मुनि दीपरत्नसागरेण संकलित २३ सम० “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [ ५५ ] आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः समवाय [ ५५ ], Eaton nation पढमचियासु दोसु पुढवी पणपन्नं निरयावास सय सहस्सा १०, दंसणावरणिञ्जनामाउयाणं तिन्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ प० ॥ सूत्रं ५५ ॥ पञ्चपञ्चाशस्थानके विदं लिख्यते, 'मन्दरस्ये' त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्राणि योजनानां भवतीत्युक्तं, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहस्राणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्थ, मेरुविष्कम्भस्य च दश साहस्रिकत्वाद् द्वीपार्थे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि | विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात्, जंबूद्वीपजगतीविष्कम्भेन च सह जम्बूद्वीपलक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाज्जगतीमानस्य पृथग्गणने मनुष्यक्षेत्र परिधिरतिरिक्ता स्यात् सा हि | पञ्चचत्वारिंशलक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्ण तया विवक्षितेति, 'अन्तिमरायंसि 'त्ति सर्वायुः कालपर्यवसानरात्रौ रात्रेरन्तिमे भागे पापायां मध्यमायां नगर्यो हस्तिपालस राज्ञः करणसभायां कार्त्तिकमासामावास्यायां खातिनक्षत्रेण चन्द्रमसा युक्तेन नागकरणे प्रत्यूषसि पयङ्कासन निषण्णः पञ्चपञ्चाशदध्ययनानि 'कलाणफळविवागाई' ति कल्याणस्य- पुण्यस्य कर्मणः फलं-कार्य विपाच्यते व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाथ सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परि For Pale Onl ~ 149~ www.landbrary or
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy