SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [५३], --------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: ५५ सम श्रीअभय०४ प्रत सूत्रांक [१३] श्रीसमवा- याश्च-अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः एते ५३-५४यांगे। |चाप्रतीताः, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति ॥ ५३ ॥ भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्न २ उत्तमपुरिसा उप्पजिंसु वा ३, तं०-चउवीसं तित्थकरा वायाध्या वृत्तिः बारस चक्कवट्टी नव बलदेवा नव वासुदेवा, अरहा णं अरिद्वनेमी चउवन्नं राइंदियाई छउमत्थपरियाय पाउणित्ता जिणे जाए ॥७२॥ केवली सम्बनू सब्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाई वागरणाई वागरित्था, अणंतस्स णं अरहओ चउपन्नं गणहरा होत्था ॥ सूत्रं ५४॥ चतुष्पश्चाशत्स्थानके लिख्यते, 'पाउणित्त'त्ति प्राप्य, 'एगणिसेजाए'त्ति एकनासनपरिग्रहेण 'वागरणाई'ति व्या-|| माक्रियन्ते-अभिधीयन्ते इति व्याकरणानि-प्रश्ने सति निवर्चनतयोच्यमानाः पदार्थाः 'वागरित्य'त्ति व्याकृतवान् तानि चाप्रतीतानि, अनन्तनाथस्येह चतुष्पञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिद मता-| न्तरमिति ॥ ५४॥ मलिस्स णं अरहओ पणपन्नं वाससहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जावप्पहीणे, मंदरस्स णं पव्वयस्स पञ्चच्छिमिलाओ चरमंताओ विजयदारस्स पञ्चच्छिमिले चरमंते एस ण पणपन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिपि बेजयंतज ॥७२॥ यंतअपराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कलाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई वागरिचा सिद्धे बुद्धे जावप्पहीणे ॥ सूत्रं ५५॥ A%ASNA दीप अनुक्रम [१३१] ~148~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy