________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१], ---
---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
१ समबायः
प्रत
सूत्रांक
दीप अनुक्रम
श्रीसमवा- त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, 'तत्थ णति तत्र-द्वादशाझे णमि-
यांगे सलकारे यत्तचतुर्थमझं समवाय इत्याख्यातं तस्यायमर्थः-आत्मादिः अभिधेयो भवतीति गम्यते, 'तद्यथेति वाचश्रीअभयानान्तरद्वितीयसम्बन्धसूत्रव्याख्येति । इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः, वृतिः
तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वा-15 दात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् ‘एगे आया' इत्यादिभिरष्टादशभिः सूत्रैराह, स्थानाङ्गोक्तार्थानि है चैतानि प्रायस्तथापि किश्चिदुच्यते-एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वसभावक्षयापरखरूपोत्पादयोगेनानन्तभेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्यात्मनां सत्रहनया|श्रितसामान्यरूपापेक्षयैकत्वमात्मन इति । तथा न आत्मा अनात्मा-घटादिपदार्थः, सोऽपि प्रदेशार्थतया सयेयास-14
बेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुप-| योगलक्षणेकखभावयुक्तत्वात्कथञ्चिद्भिन्नखरूपाणामपि धर्मासिकायादीनामनात्मनामेकत्वमवसेयमिति । तथा एको MIदण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद, एवं सर्वत्रैकत्वमवसेयं । तथै
कोऽदण्डः-प्रशस्तयोगत्रयमहिंसामानं वा । तथैका क्रिया-कायिक्यादिका आस्तिक्यमात्र वा । तथैका अक्रिया-1
[१]
Infinesturary.com
'आत्मा' आदि सूत्रोक्त शब्दस्य व्याख्या:
~ 14~