________________
आगम
(०४)
प्रत
सूत्रांक
[३४]
दीप
अनुक्रम
[११०]
श्रीसमवायांगे
श्रीअभय० वृत्तिः
॥ ६० ॥
मुनि दीपरत्नसागरेण संकलित
Eucation International
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [३४]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [३४],
आगमसूत्र [०४] अंग सूत्र [०४]
- अभिसंजाय अंधकारेवि य णं दस दिसाओ पभासे १२ बहुसमरमणि भूमिभागे १३ अहोसिरा कंटया जायंति १५ उऊविवरीया सुहफासा भवंति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडल सन्चओ समता संपमचिज १६ जुत्तफुसिएणं मेहेण य नियरयरेणूयं किजइ १७ जलथलयभासुरपभूतेणं विंटद्वाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्यमाणमिते पुप्फोवयारे किजइ १८ अमणुण्णाणं सदफरिसरसरूवगंधाणं अवकरिसो भवइ १९ मणुण्णाणं सद्दकरिसर सरूपगंधाणं पाउन्भावो भवइ २० पचाहरओवि य णं हिययगमणीओ जोयणनीहारी सरो २१ भगवं च णं अद्धमागहीए भासा धम्ममाइक्खर २२ साबि य णं अद्धमागही भासा भासिजमाणी तेसिं सवेसिं आरियमणारिवाणं दुप्पयचउप्पअमियवमुपक्खिसरीसिवाणं अप्पणी हियसिवसुहयभासताए परिणमइ २३ पुञ्चबद्धवेरावि यणं देवासुरनागसुवण्णजक्खरक्खसकिंनर किंपुरिसग रुल गंधव्यमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंत २४ अण्णउत्थियपावयणियावि य णभागया वंदति २५ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति २६ जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २१ मारी न भवइ २८ सचकं न भवइ २९ परचकं न भवइ ३० अइवुट्टी न भवइ ३१ अणावुट्टी न भवद्द ३२ दुभिक्खं न भवइ ३३ पुप्पण्णावि य णं उप्पाइया वाही खिष्पमिव उवसमंति ३४ जंबुद्दीवे णं दीवे चडत्तीसं चक्कवट्टिविजया प० ० बत्तीसं महाविदेहे दो मरहे एखए, जंबुद्दीवे णं दीवे चोचीसं दीहवेयडा प०, जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तिथंकरा समुप्पजंति, चमरस्य णं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससयसहस्सा प०, पढमपंचमहट्टीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससय सहस्सा प० ॥ सूत्रं ३४ ॥
For Parata Use Only
~124~
३४ सम वायाध्य.
॥ ६० ॥