SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३३], -------- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: - १. pron.F प्रत सूत्रांक [३३] M XX . . दीप अनुक्रम [१०९] मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादश मुहूर्त्ताश्चत्वारश्चैकपष्टिभागा मुहूर्तस्य दिनप्रमाणं भवति, तदद्धे चैकषष्टिभागीकृतेनाष्टषष्टयधिकशतत्रयलक्षणेन, स्थूलगणितस्य विवक्षितत्वात् परित्यक्तांशाः ३१८२७९ । तृतीयमण्डलपरिधी गुणिते सति एकपष्टया च षष्टिगुणितया भागे हते यल्लभ्यते तत्तृतीयमण्डले चक्षुःस्पर्शप्रमाणं भवति, तब द्वात्रिंशत्सहस्राण्येकोत्तराणि ३२००१ अंशानामेकषष्टया भागे तहते लब्धाश्चैकोनपञ्चाशत्पष्टिभागा योजनस्य त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य ३३ एतत्तृती यमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्यामुपलभ्यते, इह तु यदुक्तं त्रयस्त्रिंशत्किश्चिन्यूना, तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, पञ्चदश मण्डले पुनरिदं यथोक्तमेव प्रमाणं भवति, प्रतिमण्डलं योजनस्य चतुरशीयाः साधिकायाः प्रथममण्डलमाने प्रक्षेपणादिति ॥ ३३ ॥ चोत्तीस बुद्धाइसेसा प०, तं०-अवढिए केसमंसुरोमनहे १ निरामया निस्वलेवा गायलट्ठी १ गोक्खीरपंडुरे मंससोणिए ३ पउमुप्पलगंधिए उस्सासनिस्सासे ४ पच्छन्ने आहारनीहारे अदिस्से मंस चक्खुणा ५ आगासगयं चकं ६ आगासगवं छत्तं ७ आगासगयाओ सेयवरचामराओ ८ आगासफालिआमयं सपायपीढं सीहासणं ९ आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छद १० जत्थ जत्यवि य णं अरहंता भगवन्तो चिट्ठति वा निसीयंति वा तत्थ तत्थवि य णं जक्खा देवा संछन्नपत्तयुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ ११ ईसि पिट्ठओ मउडठाणमि तेयमंडलं 2E%25A5% SARERatiniilanational ~123~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy