SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७४४] (०३) SC+ प्रत सूत्रांक [७४४] रणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविचरणे हि यथासङ्ग्यदोषः स्यादिति तत्परिहारार्थ क्रमभेदः, तथाहि-नं करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि-मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्त|मानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञत्यादिषु ऋषभस्वामिनमाश्रित्य 'सके देविंदे देवराया वंदति नमसति'त्ति सूत्रे, तदनुयोगश्चाय-वर्तमाननिर्देशखिकालभाविध्वपि तीर्थकरेग्वेतच्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति । वागनुयोगतस्त्वर्थानुयोगः प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह बसविहे दाणे पं० सं०-अणुकंपा १ संगहे २ चेव, भये ३ कालुणितेति य ४ । लज्जाते ५ गारवेणं च ६, अहम्मे उण सत्तमे ७ ॥ १॥ धम्ो त अट्टमे जुत्ते ८, काहीति त ९ कति त १० ॥ दसविधा गती पं०२०-निरयगती निरयविगाहगई तिरियगती तिरियविहगगई एवं जाब सिद्धिगइ सिद्धिविग्गहगती (सू०७४५) दस मुंडा पन्नता पं. तं०-सोविदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे (सू०७४६) सविधे संखाणे पं० त०-परिकम्म १ ववहारो २ रज्जू ३ रासी ४ कलासक्ने ५ य । जावंतावति ६ वग्गो ७ घणो ८ त तह बग्ग वग्गो ९ वि ॥१॥ कप्पो त १० (सू०७४७) 'दसे'त्यादि, 'अणुकंपे'त्यादि श्लोकः सार्द्ध, 'अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया-कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमाखातिपूज्यपादै-"कृ दीप CROCRACTICAL अनुक्रम [९५०] JAMERIAL P oran.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~994~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy