SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४२] (०३) A R प्रत सूत्रांक [७४२] ते प्राणाच-द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियाः सत्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारया. ततस्तेषां मुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सस्थानां| निर्वाणहेतुत्वाचेति । प्राणादीनां सुखावहो दृष्टिवादोऽशखरूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रारूपणायाह दसविधे सत्थे पं०२०-सस्थमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ । दुष्पउत्तो मणो ७ वाया ८, काथा ९ भावो त अविरती १० ॥ १ ॥ दसविहे दोसे पं० २०-तजातदोसे १ मतिभंगदोसे २ पसस्थारदोसे ३ परिहरणदोसे ४ । सलक्षण ५ कारण ६ हेउदोसे ७, संकामणं ८ निग्गह ९ वत्थुदोसे १० ॥१॥ दसविधे विसेसे पं० त०-पत्थु १ सजातदोसे २ त, दोसे एगद्वितेति ३ त । कारणे ४ त पडुप्पण्णे ५, दोसे ६ निव्वे ७ हिममे ८ । ॥१॥ अत्तणा ९ वणीते १० त, विसेसेति त, ते दस ।। (सू०७४३) 'दसेत्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्धं सिलोगो, शस्त्रं-हिंसक वस्तु, तब द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते-अग्नि:-अनलः, स च विसदृशानलापेक्षया स्वकायशवं भवति, पृथिव्यायपेक्षया तु परकायशस्त्रं १ विपं-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहा-तैलघृतादि ४ क्षारो-भस्मादि ५ अम्ल-काञ्जिकं ६ 'भावो यत्ति इह द्रष्टव्यं तेन भावो-भावरूपं शखं, किं तदित्याह-दुष्पयुक्तं-अकुशलं मनो-मानसं ७ वागू-वचनं दुष्पयुक्ता ८ कायश्च-शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्ती खगादेरुपकरणत्वात् कायग्रहणेनैव तद्रहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १०॥ अविरत्यादयो दोपाः शस्त्रमित्युक्तमिति दोष दीप अनुक्रम [९४३] RECAUSERSANS A natorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 986~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy