SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक -], मूलं [७३८] + गाथा: (०३) प्रत सूत्रांक [७३८] नसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सम्त्येवेदशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशा-18 स्मयोगस्येवेति,न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १०। अननन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारातीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते-च-1 दप्पभे गं' इत्यादि सूत्रत्रयमपि कठ्यं, नवरं सिद्धे 'जाव'त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पही-18 'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहे त्यादिसूबत्रयं कण्ठ्यं । नरविकतयेति प्रागुक्त, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्तं सूत्रद्वयं कण्ठ्यं, नवरं-"असुरा १ नाग २ सुवन्ना ३ विग्जू ४ अग्गी ५ य दीव ६ उदही ७य । दिसि ८ पवण ९ थणियनामा १० दसहा एए भवणवासी ॥१॥” इति, अनेन क्रम-18 णाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह–'दसविहें'त्यादि, 'आरोग'गाहा, आरोग्य-नीरोगता १दीर्घमायुः-चिरं जीवितं, शुभ|मितीह विशेषणं दृश्यमिति २,'अहुज'त्ति आध्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आध्यैः क्रियमाणा इज्यापूजा आयेज्या, प्राकृतत्वादहेजत्ति ३, 'काम'त्ति कामौ-शब्दरूपे सुखकारणत्वात् सुखं ४, एवं भोगे'त्ति भोगा:-गन्धरसस्पर्शाः ५, तथा सन्तोपः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वात्सन्तोषस्य, उच-"आरोगसारियं माणुसतणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई ॥१॥” इति [आरोग्यसारं मनुष्यत्वं सत्यसारो 8 धर्मः । विद्या निश्चयसारा सुखानि संतोपसाराणि ॥१॥]६, 'अस्थिति येन येन यदा यदा प्रयोजनं तत्तत्तदा त-16 गाथा: दीप अनुक्रम [९३५] स्था०८२ Samirary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~978~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy