SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ७३३] गाथा: दीप अनुक्रम [९२८] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७३३] स्थान [१०], श्रीस्थाना हसून ॐ वृतिः प्रद्वेषः ] तथा विमर्श:- शिक्षकादिपरीक्षा, आह च "वीमंसा सेहमाईणं" इति [ शिष्यादीनां परीक्षा ] ततोऽपि प्रतिषेवापृथिव्यादिसङ्घङ्घादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शनायाह- 'दसे' त्यादि, 'आकंप' गाहा, आकम्प्य आवर्ज्येत्यर्थः, यदुक्तम् — “वेयावच्चाईहिं पुत्रं आगंपइस आयरिए । आलोएइ कह मे थोवं वियरिज्ज पच्छित्तं १ ॥१॥” इति [ वैयावृत्त्यादिभिः पूर्व आचार्यमाकंप्यालोचयति कथं मम स्तोकं प्रायश्चित्तं दद्यात् ॥ १ ॥] 'अणुमाणइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अय★ मभिप्रायोऽस्य यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च- "किं एस उग्गदंडो मिउदंडो वत्ति ॐ एवमणुमाणे । अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा ॥ १ ॥” इति [ किमेष उम्रदंडो मृदुदंडो वेत्यनुमायैवं ॥ ४८५ ॥ ७३३ अन्यान् आलोचयति मम स्तोकं प्रायश्चित्तं दद्यात् ॥ १ ॥ ] 'जं दिनं'ति यदेव दृष्टमाचार्यादिना दोषजातं त देवालोचयति नान्यं दोषं, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति उक्तं च--"दिट्ठा व जे परेणं दोसा वियडेइ ते है सू० ७२९चिय न अने । सोहिभया जाणंतु त एसो एयावदोसो उ ॥ १ ॥” इति [ ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् । शोधिभयात् जानन्तु वा एष एतावदोष एव ॥ १ ॥ ] 'वायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुमं व'ति सूक्ष्ममेव वाऽतिचारमालोचयति यः किल सूक्ष्ममालोचयति स कथं वादरं सन्तं नालोच | यत्येचं रूप भाव सम्पादनायाचार्यस्येति, आह च – “वायर वडुवराहे जो आलोएड सुहुम नालोए। अहवा मुहुमा लोए वरमन्नंतो उ एवं तु ॥ १॥ जो सुहुने आठोए सो किह नालोय बायरे दोसे ?" ति ॥ इति [बादरः बृहतोऽपराधान् आलो For Fans Only १० स्थाना. उद्देशः ३ अवगाह ना जिनान्तरं अनतं वसूनि प्रतिषेवा द्याः ~973~ ।। ४८५ ।। Raincibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy