________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७२४]
(०३)
श्रीस्थाना
वृत्ति
॥४७८॥
प्रत सूत्रांक [७२४]
दस मावीसे जोवणसते विक्खंभेणं पं० (सू०७२४) सव्वेवि णमंजणगपव्वता दस जोयणसयाइमुख्हेणं मूले दस १०स्थानाजोयणसहस्साई विक्खंभेणं उबर दस जोधणसत्ताई विखंभेणं पन्न०, सव्वेवि णं दहिमुहपब्बता दस जोयणसताई
उद्देशः३ उन्हेण सम्बत्यसमा पलासंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं पं०, सब्वेवि णं रतिकरगपन्नता दस जोय
धातकीमेणसताई उद्धं, सचत्तेणं दसगाउयसत्ताई उव्येहेणं सब्वत्थसमा झलरिसंठिता दस जोयणसहस्साई विक्खंभेणं पं० (सू० ७२५) रुयगवरे णं पब्बते दस जोयणसवाइं उब्बेहेणं मूले दस जोयणसहस्साई विसंमेणं उबरिं दस जोयणस
त्राणि माताई विखंभेणं पं० । एवं कुंडलवरेवि (सू० ७२६) ।
नुषोत्तरः 'दस सुहुमें'त्यादि, प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणाविदं द्रष्टव्यं, बीजसूक्ष्म-ग्रीह्यादीनां
अञ्जनदनखिका हरितसूक्ष्म-भूमिसमवर्ण तृणं पुष्पसूक्ष्म-घटादिपुष्पाणि अण्डसूक्ष्म-कीटिकाद्यण्डकानि लयनसूक्ष्म-कीटि
धिमुखरकानगरादि स्नेहसूक्ष्म-अवश्यायादीत्यष्टमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्म-13
तिकरारुबुद्धिगम्यत्वात् , श्रूयते च वज्रांतं गणितमिति, 'भङ्गसूक्ष्म' भङ्गा-भङ्गका वस्तुविकल्पास्ते च द्विधा-स्थानभङ्गकाः कमभ- चककु
काश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावतः १ अन्या भावतो न द्रव्यतः २ अन्या भावतो द्रव्यतश्च ३ | ण्डली अन्या न भावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २न द्रव्यतोऽन्यासू०७२१भावतः१ अन्या न द्रव्यतो न भावतः ४ इति तलक्षणं सूक्ष्म भङ्गसूक्ष्म, सूक्ष्मता चास्य भजनीयपदबहुषे गहनभा-1&l ७२६ वेन सूक्ष्मबुद्धिगम्यत्वादिति । पूर्व गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि ॥४७८।।
दीप
अनुक्रम [९१५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 959~