SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६९२] दीप अनुक्रम [८७१] श्रीस्थानासूत्र वृत्तिः ॥ ४५८ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [ ६९२ ] स्थान [९], ९ स्थाना० प्रतिपत्तिमकरोत् तेनाप्यसानुपबृंहितेति यश्चापपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि - आर्यिकाऽपि सुपार्श्वाभिधाना पार्श्वपीया पार्श्वनाथशिष्यशिष्या, चत्वारो यामा - महाव्रतानि यत्र ४ उद्देशः ३ ४ स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति १, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित्केचित्तु केवलित्वेन, 'भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी'ति वचनादिति भावः, शेषं स्पष्टं । अनन्तरसूत्रोकस्य श्रेणिकस्य तीर्थकरत्वाभिधानायाह-'एस णमित्यादि जस्सीलसमाचारों इत्यादिगाधापर्यन्तं सूत्र एसओ ! सेजिए राया भिभिसारे कालमासे कालं किया इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि णेरइयत्ताए उववज्जिहिति से णं तत्थ रइए भविस्सति काले कालोमासे जाव परमकिण्हे' वन्नेणं से णं तत्थ वेवणं वेदिहिती उज्जलं जाव दुरहियासं, से णं ततो नरतातो उबट्टेत्ता आगमेसाते उस्सप्पिणीते व जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुंडेसु जणवत्तेसु सतदुबारे नगरे संमुइस्स कुलकरस्स मेंहाए मारियाए कुच्छिसि पुमत्ताए पश्चायाहिती, तए णं सा मद्दा भारिया नवहूं मासाणं बहुपडिपुष्णाण अट्टमाव राईदियाणं वीतिताणं सुकुमालपाणिपातं अहीणपडिपुनपंचिदियसरीरं लक्खणर्वजणजाब सुरुवं दारगं पचाहिती, जं रयचिणं से दारए पयाहिती तं स्यणिं च णं सत्तदुबारे गरे सभंतरचा हिरए भारग्गसो य कुंभग्गसो पउमवासेत रणवासेत बासे वासिहिति, तए णं तस्स दारयस्त अम्मापियरो एकारसमे दिवसे वइकंते जाव बारसाहे दिवसे अग्रमेयारूवं गोण्णं गुणनिष्कण्णं नामधिलं काहिंति जम्हा णं अहमिमंसि दारगंसि जातंसि समाणंसि सयदु Forest Use Only महापद्म चरितं सू० ६९३ ~919~ ॥ ४५८ ॥ incibrary.org [०३] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy