SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६८९] दीप अनुक्रम [८४९ -८६८] श्रीस्थानासूत्र वृत्तिः ॥ ४५५ ।। “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ६८९ ] + गाथा: स्थान [९], उद्देशक [-], च्छेति शीताया दक्षिणे समुद्रासन्ने एवं 'जाब मंगलावईमी'त्यत्र यावत्करणात् सुवच्छ महावच्छ्वच्छावतीरम्यरम्यकरमणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववन्नवरं दिक्कुमायौं वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति, 'पम्हे'ति शीतादाया दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये 'जाव सलिलाव मी'त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कूटानि वाध्यानि, 'एव' मित्युक्ताभिलापेन 'वप्पे'ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये 'जाब गंधिठावईमीत्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः पक्ष्मादिविजयेषु षोडशस्वतिदिशति 'एवं सच्चेसु' इत्यादिना, कूटानां सामान्यं लक्षणमुक्तमिति विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानि च व्याख्येयानीति । इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह पासे णं अरहा पुरिसादाणिए वज्जरिसणारातसंघयणे समचउरंसठाणसंठिते नव रयणीओ उहूं उच्चतेणं हुस्था ( सू० ६९०) समणस्स णं भगवतो महावीरस्स तित्यंसि णवहिं जीवेहिं तित्थगरणामगोते कम्मे णिव्वति सेणिवेणं सुपासेणं उदाविणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९ ( सू० ६९१ ) 'पास' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तिस्थगरनामे' ति तीर्थ करत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च-कर्मविशेष एवेत्येकवद्भावात् तीर्थकर नामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं - अभिधानं यस्य तत्तीर्थकर नामगोत्रमिति, Forest Use Only ९ स्थाना० उद्देशः ३ पार्श्वशरीरमानं बी रतीर्थे भा विजिना: सु० ६९०६९१ ~913~ ।। ४५५ ।। [०३] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते cibrary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy