________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६६३]
(०३)
प्रत सूत्रांक
[६६३]
श्रीस्थाना- रन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोर- ९ स्थाना.
सूत्र- मानि आलोक्यालोक्य 'निर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशा- उद्देशः३ वृत्तिः
KI वंशस्येत्यादि भवति ब्रह्मचारीति ४ 'नो प्रणीतरसभोगी' नो गलस्नेहविन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्ष-15 स्याप्यतिमात्रस्य "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥१॥"
| तत्त्वानि ॥४४५॥ [अर्धमशनस्य सव्यञ्जनस्य कुर्यात् द्रवस्य द्वौ भागौ। वायुप्रविचारणार्थ षष्ठं भागमूनं कुर्यात् ॥१॥] इत्येवंविधप्रमाणाति
सर्वजीवाः क्रमेणाहारकः-अभ्यवहा 'सदासर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वासानभोजनयोग्रहणमिति
रोगहेतवः |६ 'नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं 'स्मर्त्ता' चिन्त
सू०६६४यिता भवति ७'नो शब्दानुपातीति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शन्दानुपाती एवं रूपानुपाती श्लोक-ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८ 'नो सातसौख्यप्रतिवद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्य-सुखं गन्धरसस्पर्शलक्षणं विषयसम्पाद्य तत्र प्रतिबद्धः-तत्सरो - झचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ । उक्तविपरीताः अगुप्तयोऽ|प्येवमेवेति । उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्य जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह
M४४५॥ अभिणदणाभो पं अरहमओ सुमती अरहा नवदि सागरोजमकोडीसयसहस्सेहिं विइकतेहि समुप्पन्ने (सू०६६४) नव सम्भावपयस्था पं० सं०-जीवा अजीवा पुण्ण पानो आसको संवरो निज्जरा बंधो मोक्खो ९ (सू०६६५) णवविहा
दीप
अनुक्रम [८०२]
-4-
JABERatin intimationa
traingionary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~893~