SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६२४] (०३) प्रत अर्चिः सूत्रांक [६२४] गाथा ||१|| IMIपूर्वयोः कृष्णराज्योर्मध्ये अधिौलीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वहयः, दक्षिणयोकामध्ये शुभारे विमाने वरुणा, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गई तोयाः, अपरयोर्मध्ये सूराभे तुपिताः, अभ्यन्तरोत्तराया। अग्रे अङ्काभेऽव्यावाधार, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति, स्थापना चेयं| पूर्वी 'अजहन्नुकोसेणं'ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो यूआर्घिमौलि लोकस्य मध्यभागवृत्तय इति धम्मोदीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्या || विष्करणाय सूत्रचतुष्टयं-'अदु धम्मे' त्यादि, स्फुटं, नवरं धर्माधर्माकाशानां मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशाः, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्तनपरिवर्तनपरास्तत्स्वभावाये ते अमध्यप्रदेशा इति । जीवमध्यप्रदेशादिप-1| दार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थङ्करवक्तव्यतां सूत्रद्वयेनाहअरहता णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अणगारित पठवावेस्सति, तं०-पउभं पठमगुम्म नलिणं नलिन मुपविष्टाम' श्वैरोचन म JAMEETD WEBABEE ५चन्द्राम दक्षिणा ४प्रमड़कर धराम दीप अनुक्रम [७३६] Dinatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~868~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy