SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक - मूलं [६२४] + गाथा-१ (०३) प्रत सूत्रांक [६२४] गाथा ||१|| श्रीस्थाना अट्ठ धम्मस्थिगातमज्मपतेसा पं० अह अधम्मत्थिगात. एवं चेव अट्ट आगासस्थिगा० एवं चेव अह जीवमझपएसा कारस्थाना इसूत्रपं० (सू०६२४) उद्देशः ३ वृत्ति: 'अविहे त्यादि सुगर्म । आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगत- आहारः वर्णपरिणामविशेषवत्त्वेनामनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह-उम्पि'इत्यादि सुगम, नवरं कृष्णरा-. ॥४३॥ 'उप्पिति उपरि 'हेडिंति अधस्तात् ब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येति भावः, आखाटकवत्सम-तुल्यं ज्याद्याःमसर्वासु दिक्षु चतुरस्र-चतुष्कोणं यत्संस्थानं-आकारस्तेन संस्थिताः आखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजयः ध्यप्रदेशाः -कालकपुद्गलपतयस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा दयते-'पुरच्छिमे गति मासू०६२२ पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षि- ६२४ णात्यां वाह्यां तां 'स्पृष्टा' सृष्टवत्ती, एवं सर्या अपि वाच्यार, तथा पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराजी पडने-पटो-1 टिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ व्यने सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरस्राः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपतिरूपत्वाद् इतिरुपप्रदर्शने वा विकल्पे मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात् तथा मघा-पष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माघवती-सप्तमपृथिवी तद्वद्या सा माघवतीति वातपरिघादीनि तु तमस्कायसूत्रवड्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु-राजीद्वयमध्यलक्षणेष्वष्टौ | ॥४३२॥ डोलोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञत्यामुच्यन्ते-अभ्यन्तरपूर्वाया अने अधिर्विमानं तत्र सारस्वता देवासाला 以中六中六中式中。 दीप अनुक्रम [७३६] www.janabrary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~867~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy