SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६१७] दीप अनुक्रम [७२८] ङ्गसूत्र वृत्तिः ॥ ४३० ॥ ८ स्थाना० उद्देशः ३ दर्शनानि ४ * उपमाद्वा श्रीस्थाना- इति । संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह - 'पासे' त्यादि व्यक्तं, किंतु 'पुरिसादाणीयस्स' त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधराः - तन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माणं जिणिंदाणं" ४ देश नैव जिनेन्द्राणां गणानां मानं ॥ ] इति वचनात् 'जावइया जस्स गणा तावड्या गणहरा तस्से'ति [ यस्य यावन्तो गणास्तावन्त एव गणधरास्तस्य ॥ १ ॥ ] वचनाच, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युपणाकल्पेऽप्यष्टानामेवाभिधानादिति । गणध- ४ कृद्भूमिः राश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह नेम्यन्त “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [६१७] स्थान [८], उद्देशक [-], Jus Education अद्वविधे दंसणे पं० [सं० सम्महंसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे (सू० ६१८) अट्ठविधे अद्धोवमिते पं० तं पलितोबमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा (सू० ६१९ ) अरहतो णं अरिट्टनेमिस्स जाव अट्टमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते अंतमकासी (सू० ६२० ) । समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पञ्चाविता, तं० - वीरंगय वीरजसे संजयएणिज्जते य रावरिसी । सेयसिवे उदायणे [ तह संखे कासिद्धणे ] ( सू० ६२१) 'अवि दंसणे' इत्यादि कण्ठ्यं केवलं स्वप्रदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । सम्यग्दर्शनादेव स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह - 'अट्ठविहे अद्धोमिए' इत्यादि सुगमं, For Fans Only वीरराजर्षयः ५ सू० ६१८६२१ ~863~ ॥ ४३० ॥ www.janbay.org मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy