SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६१२] (०३) श्रीस्थानागसूत्र वृत्तिः ॥४२९॥ प्रत सूत्रांक [६१२] वसुंधरा २ सकास्स देविंदस्स देवरन्नो सोमस्स महारत्नो अट्ठग्गमहिसीओ पं०३ ईसाणस्स पं देविदस्स देवरन्नो वेसमणरस महारस्रो अवगमहिसीओ पं० ४ अट्ठ महम्गहा पं० सं०---चंदे सूरे सुके युहे बहस्सती अंगारे सणिचरे केऊ ५ (सू० ६१२) अट्ठविधा तणवणस्सतिकातिया पं० सं०-मूले कंदे संधे तया साले पवाले पत्ते पुप्फे (सू० ६१३) चरिदिया णं जीवा असमारभमाणस्स अटुविधे संजमे कजति, तं०-चक्खुमातो सोक्खातो अवयरोवित्ता भवति, चक्नुमतेणं दुपयेणं असंजोएत्ता भवति, एवं जाय फासामातो सोक्खातो अवयरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चरिंदिया णं जीवा समारभमाणस्स अट्टविधे असंजमे कजति, २०-चक्खुमातो सोक्खाओ बवरोधेसा भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्यातो (सू० ६१४) अट्ठ सुद्धमा पं०२०-पाणमुहुमे १ पणगसुहुमे २ वीयसुहुमे ३ हरितसुहुमे ४ पुष्फसुहुमे ५ अंडसुहुमे लेणसुरमे ७ सिणेहसुहुमे ८ (सू० ६१५) भरहस्स णं रन्नो चाउरंतचकवहिस्स अट्ठ पुरिसजुगाई अणुवर्ण सिद्धाइं जाव सम्वदुक्खप्पहीणाई, तं०-आदिधजसे महाजसे अतिवले महावले तेववीरिते कित्सवीरिते इंडवीरिते जलवीरिते (सू०६१६)पा. सस्स गं अरहओ पुरिसादाणितस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं०-मुझे अजपोसे वसिढे बंभचारी सोमे सिरिधरिते वीरिते भइजसे (सू०६१७) तत्र 'सकस्से'त्यादि सूत्रपञ्चकं सुगम, नवरं महाग्रहा-महानिर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुपघातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह-'अट्ठविहे'त्यादि, सुगम, नवरं 'तणवण- 1८स्थाना० | उद्देशः ३ अग्रमहिव्याद्या मू| लाद्या चतुरक्षसंयमेतरौ सूश्माणि सू|र्ययशाद्या पार्श्व गणिनः सू०६१२ ६१७ ॥४२९॥ दीप अनुक्रम [७२३] -%264562 NERAT rajaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~861~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy