SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०७] (०३) प्रत सूत्रांक [६०७] श्रीस्थाना- परे पुनः॥१॥” इति, शब्दाद्वैतवादी तु सबै शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्त प-"अनादिनिधनं ब्रह्म स्थाना० असूत्र- शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥” इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिप- उद्देशः ३ वृत्तिः द्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आ- अक्रिया॥४२५॥ माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच, एवमुत्तरत्रापीति १, तथा सत्यपि कथञ्चिदे- वादिनः करवे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एवं भावास्तथैव प्रमीयमाणत्वात्, यथा रूपं रूपत-1 है येति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्यमिति, किश-सामान्यम जीकृत्यैकत्वं विवक्षितं परैः, सामान्य च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमान न युज्यते, एवमवयवेभ्योऽवयवीर धर्मेभ्यश्च धर्मीत्येवमनेकवादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यादिनि पेन तनिषेधनादिति, न च सामान्य सर्वथा चास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात् , सर्वथा वैलक्षण्ये चैकपरमाPणुमन्तरेण सर्वेषामपरमाणुत्वप्रसङ्गात् , तथा अवयविनं धम्मिणं च विना न प्रतिनियतावयवधर्मव्यवस्था स्थान, भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति २, तथा अनन्तानन्तत्वेऽपि जीवानां मितान्है परिमितान् वदति 'उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमात्, मितं वा जीवं-अङ्गठपर्वमा श्यामाकतन्दुलमा वा वदति न स्वपरिमितमसावेयप्रदेशात्मकतया अङ्गलासययभागादारभ्य यावालोकमापूरयतीत्येवमनियतप्रमाण-12 ॥४२५॥ तया चा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तु दीप अनुक्रम [७१२] wwwjainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~853~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy