________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०६]
(०३)
प्रत सूत्रांक [६०६]
समों भवतीति, आह च-"दंतो समत्थो वोढुं पच्छित्तं जमिह दिजए तस्स" इति, [दान्तः वोढुं समर्थः प्राय*श्चित्तं यदिहापराघे दत्तं तस्य ॥] 'आलोयणे'त्यादि, व्याख्यातं प्रायः, जात्यादिमदेषु सत्स्वालोचनायां न प्रवर्त्तत इति
मदस्थानसूत्रं, गतार्थ, नवरं मदस्थानानि-मदभेदाः, इह च दोषाः 'जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥' इति ॥वादिनां हि प्रायः श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह
अट्ट अकिरियावाती पं० ०–एगावाती १ अणेगावाती २ मितवादी ३ निम्मितवादी ४ सायवाती ५ समुच्छेदवाती
६ णितावादी ७ण संति परलोगवाती ८ (सू०६०७) ४ 'अट्ठ अकिरिए'त्यादि, क्रिया-अस्तीतिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया
नमः कुत्सार्थत्वात्तामकियां वदन्तीत्येवंशीलाः अक्रियावादिनो, यथावस्थितं हि वस्त्वनेकान्तात्मक तन्नास्त्येकान्ता
स्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः, नास्तिका इति भावः, एवंवादित्वाचैते परलोकसाधकक्रियामपि परमार्थतो| ४न बदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ & इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभिः-"एक एव हि भूतात्मा, भूते भूते व्यव
स्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तम्
"पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम् , उतामृतत्वस्येशानो यदन्नेनाधिरोहति यदेजति यजति यहरे यदु अन्तिके &ायदन्तरस्य सर्वस्यास्य बाह्यत" इति, तथा “नित्यज्ञानविवर्तोऽयं, क्षितितेजोजलादिका आत्मा तदात्मकश्चेति, सङ्गिरन्ते
455555555455
दीप अनुक्रम [७११]
RAIDrary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~852~