SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०३] (०३) श्रीस्थाना- सूत्रवृत्तिः ॥ ४२३ ॥ प्रत सूत्रांक [६०३] कैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान:-अष्टचक्रप्रतिष्ठितः, मञ्जूषावत् , तत्स्वरूप घेदम्-"नवजो- स्थाना. यणविच्छिन्ना बारसदीहा समूसियां अट्ट । जक्खसहस्सपरिवुडा चकट्ठपइद्विया नववि ॥१॥" [नवापि नवयोजन- उद्देशः३ विस्तीर्णानि द्वादशदीर्घानि अष्टसमुच्छ्रितानि यक्षसहस्रपरिवृतानि चक्राष्टकप्रतिष्ठितानि ॥१॥] द्रव्यनिधानवक्तव्य-12 आचार्यातोक्ता, भावनिधानभूतसमितिस्वरूपमाह-'अट्ट समिई त्यादि, सम्यगितिः-प्रवृत्तिः समितिः, ईर्यायां गमने समिति लोचक योर्गुणाः चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः, एषणायामुद्गमादिदोषवर्जनता, आदाने ग्रहणे भा प्रायश्चित्त ण्डमात्रायाः-उपकरणमात्राया भाण्डस्य वा-वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मामस्य च-साधुभाजनविशेषस्य मदार निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिङ्घानजल्लानां पारिष्ठापनिकायां समिति। सू०६०स्थण्डिलविशुद्ध्या विक्रमेण, खेलो-निष्ठीष सिंघानो-नासिकाश्लेष्मेति, मनसा कुशलतायों समिति, वाचोऽकुक्षछत्व ६०४ निरोधे समितिः, कायस्थ स्थानादिषु समितिरिति ॥ समितिब्बतिचारादावालोचना देयेत्यालोचनाचार्यख्यालोकशाधोः पायबित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह अट्ठाई ठाणेहि संपन्ने अणगारे नरिक्षति भाटीनणा पडिच्छिचए, ०-आतारवं आहारखं बवहारवं ओवीला पकुवरी अपरिस्साती निजावते अवातरंसी । अवहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, --जातिसंवन्ने कुलसंपने विणयसंपने गाणसंपन्ने सणसंपन्ने चरित्तसंपन्ने खंते दंते (सू०६०४) अवविहे पायच्छिले पं० सं० दीप अनुक्रम [७०८] ॥४२३॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~849~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy