________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७]
(०३)
प्रत सूत्रांक [५९७]
ASUSSEXUASSASASXAS
माणुस्सए भवे जाई इमाई कुलाई भवंति, ६०-अंचकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिरकुलाणि वा मिक्खागकुलाणि वा किवणकुलाणि वा सहप्पगारेसु कुलेसु पुमत्ताते पञ्चायाति, सेणं तत्थ पुमे भवति दुवे दुवने दुग्गंधे दुरसे हुफासे अणिढे अकते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिदुसरे अकंतसरे अपितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त णं णो आढाति णो परिताणति नो महरिहेणं आसणेणं उबणिमंतेति, भासंपि व से भासमाणस्स जाब चत्तारि पंच जणा अं. बुत्ता चेव अग्भुट्ठति-मा बहुं अजउत्तो! भासउ.२ । माती णं मातं कट्ट आलोचितपडिकते कालमासे कालं किया अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं०-महिडिएसु जाव चिरहितीसु, से णं तत्थ देवे भवति महिसीए जाव चिरहितीते हारविरातितवच्छे कहकतुडितथंमितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्याभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्वपरिहिते कल्लाणगपवरगंधमलाणुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिवेणं बनेणं दिवेणं गंधेणं दिब्वेणं रसेणं दिव्वेणं फासेण दिवेणं संघातेणं दिवेणं संठाणेणं दिवाए इट्टीते दिव्वाते जूतीते दिवाते पभाते दिवाते छायाते दिखाए अञ्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेभाणा पभासेमाणा मयाऽहतणट्टगीतवातिततंतीतलतालतुडितघणगुतिंगपदुप्पवातितरवेणं विश्वाई भोगभोगाई भुंजमाणे विहरह जावि त से तत्थ बाहिरमंतरवा परिसा भवति सावित माढाइ परियाणाति महारिहेण आसणेणं स्वनिमंतेति भासंपित से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्मुट्ठिति-बहुं देवे! भासउ २, सेणं
दीप
अनुक्रम [७०२]
Singtonary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~838~