SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] (०३) श्रीस्थानाअसूत्र ४८स्थाना उद्देशः ३ आलोचकेतरगुणदोषाः ॥४१७॥ प्रत सूत्रांक [५९७] सू०५९७ कटु नो आलोएना जाव नो पडिवज्जेज्जा णत्थि तस्स आराणा ४ एगमवि मायी मायं कटु आलोएजा आव पटिवज्जेज्जा अस्थि तस्स आराहणा ५ बहुतोचि माती मायं कटु नो आलोएजा जाव नो पढिवज्जेज्जा नस्थि तस्स भाराधणा ६ बहुओवि माती मायं कटु आलोएला जाव अस्थि तस्स आराहणा ७ आयरियउवझायस्स वा मे अतिसेसे नाणदसणे समुप्पजेजा, से तं मममालोएज्जा माती णं एसे ८ । माती णं मातं कट्ट से जहा नामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति या णलागणीति वा दलागणीति वा सोंडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेलुवाबातेति वा इट्टावातेति वा जंतवाउचुलीति वा लोहारंवरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि पक्षासहरसाई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिफिरमाणाई अंतो २ झिवायति एवामेष माती मार्य कट्ठ अंतो २ झियायइ जतिवि त णं अन्ने केति वदति संपि तणं भाती जाणति अहमेसे अभिसचिजामि २, माती णं मात कटू अणालोतितपरिकते कालमासे कालं किचा अण्णासरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, सं०-नो महिडिएसु जाव नो दूरंगतितेसु नो चिरद्वितीएसु, से णं तत्थ देवे भवति णो महिदिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरभंतरिया परिसा भवति साविय शं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्वारि पंच देवा अवुत्ता घेव अम्भुईति-मा बहुं देवे! भासत, सेणं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव दीप अनुक्रम [७०२] ॥४१७॥ TIGI CINEairan . manminary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते ~837~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy