SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५६२] +गाथा (०३) प्रत सूत्रांक [५६४] दारिकस्य शरीरस्य खेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किंच-"किंथ तयं पम्हढे जथ तया भो जयंतपवरंमि । वुच्छा समयनिवद्धं देवा! तं संभरह जाई ॥१॥” इति [किश्च तद्विस्मृतं यत्तदा जयंतप्रवरे | विमाने व्युषिताः समयनिबद्धं तां जातिं देवा भो संस्मरत ॥१॥] भणिते सर्वेषामुसन्नं जातिस्मरणं, अथ मल्लिरवा दीत्-अहं भोः! संसारभयात् प्रनजिष्यामि, यूयं किं करिष्यथ?, ते ऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो| ट्रगण्छत स्वनगरेषु स्थापयत पुत्रान् राज्येषु ततः प्रादुर्भवत ममान्तिकमिति, तेऽपि तथैव प्रतिपेदिरे, ततस्तान् मही| गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान् पादयोः पातयामास, कुम्भकराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानानन्तरं पोषशुद्धैकादश्यामष्टमभकेनाश्विनीनक्षत्रे ते पनि पतिभिनन्दनन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवबाज, उत्पन्न केवलच तान् प्रवाजितवानिति । एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह सत्तविहे सणे पं०, तं०-सम्मईसणे मिच्छदसणे सम्मामिच्छदसणे चक्खुदंसणे अचक्खुदसणे ओहिसणे केवल दसणे (सू०५६५) उपमत्यवीयरागे णं मोहणिजयजाओ सत्त कम्मपयडीओ वेयेति, संजहाणाणावरणिनं दसणावरणि वेषणियं आवयं नाम गोतमंतरातितं (सू० ५६६) सत्त ठाणाई छउमत्ये सम्वभावणं न याणति न पासति, दीप अनुक्रम [६६४] JABERatinintamational Swanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~808~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy