SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा (०३) प्रत सूत्रांक [५६४] श्रीस्थाना- पिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-चोक्षे! बहुत्र त्वं संचरस्यतोऽद्राक्षी काश्चिक-18 |७स्थाना सूत्र- चिदस्मदन्तःपुरपुरन्ध्रीसदृशीं १, सा व्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यादि- | उद्देशः३ भिर्गुणैर्न वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ । एवमेते षडपि दूताः कुम्भक कन्यां याचितवन्तः, सच मल्लीजिन चरितं Bातानपद्वारेण निष्काशितवान, दूतवचनाकर्णनाजातकोपाः षडपि अविक्षेषेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च ता-131 ॥४०२॥ &ानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थी, आयातेषु तेषु लग्नमायो-लसू०५५४ धनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जरितजयकुञ्जरमतिखरशुरुषप्रहारोपप्लुतवाजिवि-12 पसरविक्षिप्ताश्चवारमुत्तुङ्गमत्तमतङ्गजन्चूर्णितचकिचक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं भङ्गमगमत् , ततोऽसौ निवृस्य रोधकसजः समासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसं जनकमवलोक्य मही समाश्वासयन्ती समादिदेश, यदुत-भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पा-1 ४ार्थिवाः पडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मलिप्रतिमामवलोक्य च ते सेयं मलीति मन्य-15 मानास्तद्रूपयीवनलावण्येषु मूर्छिता निर्निमेपदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानं चापससार, ततस्तस्था गन्धः सर्पादिकमृतकगन्धातिरिक्त उद्दघाव, ततस्ते नासिकां पिदधुः पराशुखाश्च तस्थुः।। सामली च तानेवमवादीत्-किन्नु भो भूपा! यूयमेवं पिहितनासिकाः परामुखीभूताः, ते ऊचुःगन्धेनाभिभूतत्वात्, पुनः15 साऽयोचत्-यदि भो देवानां प्रिया! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवत्तेते कीरशः पुनरस्यो-15 दीप 9425%*ॐॐॐॐ अनुक्रम [६६४] ॥४२॥ Sairwlanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~807~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy