SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५६४] दीप अनुक्रम [६६४] Education “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ५६२] स्थान [७], उद्देशक [-], गतो अणगारयं पवए, तं० मही विदेहरायवरकन्नगा १ पडिबुद्धी इक्खागराया २ चंदच्छाये अंगराया ३ रुप्पी कुणालाधिपती ४ संखे कासीराया ५ अदीणसत्तू कुरुराता ६ जितसत्तू पंचाल या ७ (सू० ५६४ ) 'भदत्तेत्यादि सुगमं ॥ ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोसन्न मल्लिवक्तव्यतामाह'मल्ली ण'मित्यादि, महिरहन् 'अप्पसत्तमेति आत्मना सप्तमः सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावात्मसप्तमो, महिशब्दस्य स्त्रीलिङ्गत्वेऽप्यईच्छन्दापेक्षया पुंनिर्देशः, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा | प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पश्चाखजनपदराजः काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षयाऽवगन्तव्यं, यतः प्रब्रजितेन तेन ते प्रब्राजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्व स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिव्रजित इति ज्ञातेषु श्रूयत इति उक्तं च"पासो मल्ली य तिहिं तिहिं सहिं"ति, [पार्श्वो मही च त्रिभिस्त्रिभिः शतैः] एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति, इत्थं चैतच्चरितं मलिज्ञाताध्ययने श्रूयते - जम्बूद्वीपेऽपरविदेहे सलि | लावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानो राजा पतिर्बालवयस्यैः सह प्रत्रज्यां प्रतिपेदे, तत्र महाबलस्तैवयस्थान गारैरूचे-यद्भवांस्तपस्तपस्त्रति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि Forest Use Only मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [०३], अंग सूत्र [०३ ] ~804~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः cibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy