SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५९] +गाथा (०३) प्रत सूत्रांक [५५९] R-55-54-5 श्रीखाना- णेजा, तं०-अकाले न वरसइ १ काले वरिसइ २ असाधू ण पुजंति ३ साधू पुजंति ४ गुरूहि जणो सम्म पडि ७स्थाना नासूत्रवनो ५ मणोसुहत्ता ६ वतिसुहता ७ (सू० ५५९) ४ा उद्देशः ३ वृत्तिः 'सत्तविहे'त्यादि, प्रायः प्रागेव व्याख्यातमिदं तथापि किश्चिल्लिख्यते, कायस्य-शरीरस्य क्लेश:-खेदः पीडा काय-3 | कुल करा॥३९८॥ धानी. केशो-बाह्यतपोविशेषः, स्थानायतिका स्थानातिगः स्थानातिदो वा-कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुप- न्यासः, अन्यथा कायक्केशस्य प्रकान्तत्वात् स एव वाच्यः स्यात्, न तद्वान, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र, तयारउत्कटुकासनिकः-प्रतीतः, तथा प्रतिमास्थायी-भिक्षुप्रतिमाकारी वीरासनिको-यः सिंहासननिविष्टमिवास्ते, नैपधिका- लानि असमपदपुतादिनिषद्योपवेशी दण्डायतिकः-प्रसारितदेहो लगण्डशायी-भूम्यलग्नपृष्ठः । इदं च कायक्लेशरूपं तपो मनुष्य-10 वगाढदुः || लोक एवास्तीति तत्प्रतिपादनपरं 'जम्बुद्दीवे'त्यादि प्रकरणं, गतार्थ चैतत् । मनुष्यक्षेत्राधिकारात्तगतकुलकरकल्पवृक्ष- षमासुषमे Kानीतिरक्षदुषमादिलिङ्गसूत्राणि पाठसिद्धानि चैतानि, नवरं 'आगमिस्सेण होक्खह'त्ति आगमिष्यता कालेन हेतुनासू०५५६ भविष्यतीत्यर्थ, तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्व दशविधा अभूवन् 'रुक्ख'त्ति कल्पवृक्षाःIDI ५५९ 'उवभोगत्ताए'त्ति उपभोग्यतया 'हव्वं शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोग तत्कालीनमनुष्याणामागता इत्यर्थः, 'मत्तंगया य'गाहा, 'मत्तंगया' इति मत्तं-मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूता-कार 11३९८॥ प्राणभूतास्तदेव बाउल-अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'भिंग'त्ति संज्ञाशब्दत्वाद् Mभृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'चित्तंगत्ति चित्रस्य-अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्ति गाथा दीप अनुक्रम [६४६-६५८] JABERatinintamational Swlanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~799~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy