SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५५३] गाथा ॥१-३२|| दीप अनुक्रम [२०४ -६४३] Education **** "स्थान" - अंगसूत्र - ३ (मूलं + वृत्तिः ) उद्देशक [-1. मूलं [ ५५३] + गाथा १-३२ स्थान [७], गेयस्स आगारा ॥ २१ ॥ छोसे अद्वगुणे तिन्नि य वित्ताई दो व भणितीओ । जाणाहिति सो गाहिए सुसिक्खिओ रंगमज्झमि ।। २२ ।। भीतं दुतं रहस्सं गायंतो मा व गाहि उत्तालं । काकस्सरमणुनासं च होंति गेयस्स छोसा ||२३|| पुनं १ र २ च अलंकियं ३ च वत्तं ४ सहा अविघु ५ । मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होंति गेयस्स ॥ २४ ॥ उरकंठसिरपसत्यं च गेजंते मरिमिअपदबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ॥ २५ ॥ निद्दोसं सारवंतं च उत्तम कियं । उपणीय सोवयारं च मियं मधुरमेव य ॥ २६ ॥ सममद्रसमं चैव सव्वत्थ विसमं जं । तिनि वित्तप्पयाराहं चत्थं नोपलब्भती ॥ २७ ॥ सकता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिज्जंते, पसत्था इसिभासिता ॥ २८ ॥ केसी गावति य मधुरं केसी गातति खरं च रुक्खं च । केसी गायति चरं केसि विलंबं दुतं केसी ॥ २९ ॥ विस्सरं पुण केरिसी ? || सामा गायइ मधुरं काली गाय खरं च रुक् च । गोरी गावति चडरं काण विलंबं दुतं अंधा ॥ ३० ॥ विस्सरं पुण पिंगला | वंतिसमं तालसमं पादसमं लयसमं गसमं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ ३१ ॥ सत सरा य ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपण्णासा, समत्तं सरमंडलं ॥ ३२ ॥ ( सू० ५५३ ) इति सरमंडलं समत्तं ॥ + सुगमं चेदं नवरं स्वरणानि स्वराः -- शब्दविशेषाः, 'सज्जे' त्यादिश्लोकाः, पद्मयो जातः पड्जः, उक्तं हि "नासां क ण्ठमुरस्तालु, जिह्वां दन्तांश्च संश्रितः । पङ्गिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः ॥ १ ॥” तथा ऋषभो वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह च - " वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नद्देत्यृषभवद् यस्मात् तस्मादृषभ 1 मुनि दीपरत्नसागरेण संकलित... ..आगमसूत्र [०३], अंग सूत्र [०३] www...... For Parts Only - ~ 790 ~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः brary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy