________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१५१]
(०३)
श्रीस्थाना
सूत्रवृत्तिः
प्रत
॥३९॥
सूत्रांक
[५५१]
दीप अनुक्रम [६०२]
चक्रवादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, शह च गोत्रस्य गोत्रवयोऽभेदादेवस्थाना० निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः-क्षत्रियादयो यथा सुव्रतनेमी जिनौलाउद्देशः ३ नारायणपावर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्सा:-शय्यम्भवादयः, मूलगोत्राएवं कुत्सा-शिवभूत्यादयः “कोच्छं सिवभूई पिय" इति वचनात् , एवं कौशिकाः पडुलूकादयः, मण्डोरपत्यानि मण्डवाः, आणि नयाश्च वशिष्टस्यापत्यानि वाशिष्टाः-षष्ठगणधरायसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेश्यत्वेनसू०५५१काश्यपा एवान्ये तु काश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तव्याः । अयं च मूलगो- ५५२ बप्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह
सत्त मूलनया पं० २०-नेगमे संगहे ववहारे उजुसुते सद्दे सममिरूढे एवंभूते (सू० ५५२) 'सत्त मूले'त्यादि, भूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाह-"एकेको य सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥१॥"[एकैकः शतविधा एवं सप्तनयशतानि | |भवन्ति अन्योऽपि चादेशो नयानां पंचव शतानि ॥१॥] तथा-"जावइया बयणपहा तावइया चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमय ॥२॥"त्ति, [यावन्तो वचनपंथानः तावन्तश्चैव भवन्ति नयवादाः यावन्तो नयवादास्तावन्तश्चैव परसमया इति ॥१॥] तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषो नय इति. ॥२९० ॥ तत्र 'णेगमे'त्ति नैकर्मानैर्महासत्तासामान्यविशेषविशेषज्ञानमिमीते मिनोति वा नैकमः, आह च-“गाई माणाई.
Hajandiarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
~ 783~