SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [११७] (०३) श्रीस्थानागसूत्र ॥३६८॥ प्रत सूत्रांक [५१७]] दीप अनुक्रम [५६८] रोहिणी उभयजोगा॥” इति, [त्रीण्युत्तराणि विशाखा पुनर्वसू रोहिणी उभययोगानि ॥] द्वितीयमपाई यत्र तत् व्यपार्द्ध स्थाना. सार्द्धमित्यर्थः, क्षेत्रं येषा तानि तथा, यतः पञ्चचत्वारिंशन्मुह नीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां || उद्देश ३ गुणोऽयं,-'उक्तक्रमेण नक्षत्रयुज्यमानस्तु चन्द्रमाः । सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥ १॥ इति । अनन्तरं || अभिचचन्द्रव्यतिकर उक्त इति किविच्छब्दसाम्यात्तद्वर्णसाम्यावा अभिचन्द्रकुलकरसूत्र, तद्वंशजन्मसम्बन्धादरतसूत्रं पार्श्व-12न्द्रःभरतः नाथसूत्रं च, जिनसाधम्योद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह पार्श्ववासुअभिचंदे णं कुछकरे छ घणुसवाई उडु उचत्तेणं हुत्था (सू० ५१८) भरहे णं राया पाउरतचायट्टी छ पुग्यसत. पूज्यच. सहस्साई महाराया हुस्था (सू०५१९) पासस्स णं अरहओ पुरिसादाणियस्स छ सता बादीणं सदेवमणुयासुराते परि न्द्रप्रभाः साते अपराजियाणं संपया होत्था । वासुपुजे णं अरहा छहि पुरिससतेहिं सद्धिं मुंडे जाव पव्वइते । चंदप्पो णं अरहा त्रीन्द्रिय छम्मासे छउमत्थे हुत्था (सू० ५२०) तेतिबियाणं जीवाणं असमारभमाणस्स छबिहे संजमे कजति, सं०-घाणा संथमामातो सोक्खातो अबवरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोएत्ता भवति, जिम्मामातो सोक्खातो अबरोवेत्ता भवइ० संयमी एवं व फासामातोवि । तेइंदिवाणं जीवाणं समारभमाणस्स छबिहे असंजमे कजति, सं०-धाणामातो सोक्यातो सू०५१८ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति (सू०५२१) ५२१ 'अभिचंदे' त्यादि, सुगमानि चैतानि, नवरं अभिचन्द्रोऽमुष्यामवसपिण्यां चतुर्थः कुलकरः। 'चाउरंत'त्ति चत्वा-12 ॥३६८॥ रोऽन्ताः-समुद्रत्रयहिमवलक्षणा यस्यां सा चतुरन्ता-पृथ्वी तस्या अयं स्वामीति चातुरन्तः स चासी चक्रवर्ती चेति Tangtaram.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 739~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy