________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५०९]
(०३)
प्रत
सूत्रांक
श्रीस्थाना- वितधकरणे त्वरितं अन्योऽन्यग्रहणे आरभटा कोणा वस्त्रान्तः भवेयुस्तत्र निपीदनं वा संमही ॥१॥ गुर्वग्रहादौ अस्थानं स्थाना. जसूत्र- रेणुगुंडितस्येव प्रस्फोटना विक्षेपस्तूरक्षेपो यवनिकादौ वेदिकापंचकं च षट् दोषाः ॥२॥] उक्तविपरीतां प्रत्युपेक्षणा-18उद्देशः ३ वृत्तिः मेवाह-छविहे स्यादि, पड़िधा अप्रमादेन-प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा-'अ-1 प्रमादाम
शणचावि'गाहा, बनमात्मा वा न नर्तितं-न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणं, वस्त्रं नर्त्तयत्यात्मानं घेत्येषमिह मादप्रति॥३६२॥
चत्वारो भनाः १ तथा वखं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २ तथा न विद्यतेऽनुबन्धः लेखनाः -सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा ३ तथा न विद्यते मो
लेस्याः शसली उक्तलक्षणा यत्र तदमोसलि ४ 'छप्पुरिमा नव खोड'त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भाग
सोमय
माग्रमहितत्परावर्त्य निरूप्य च यः पुरिमाः कर्त्तव्याः, प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः पुरिमा एवमेते षट्, तथा नव खोटका ते च वयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिताः कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोका, पुरिमलोटकानां सहशत्वादिति, तथा पाणे:-हस्तस्योपरि प्राणाना-प्राणिनां स्थितिः कुन्थ्वादीनामित्यर्थः 'विसोहणि'त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वाराः, उक्तन्यायेन खो- धरणाद्यटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाथे-"वत्थे अप्पाणमि य चउहा अणचावियं अवलियं च । अणुबंधि ग्रमहिष्यः निरंतरया तिरिउहहहणा मुसली॥१॥छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया । ते पुण पियाणि-
सू०५०९ यच्या हत्थंमि पमजणतिएणं ॥२॥"[वस्ने आत्मनि चानर्तितं अवलितं च चतुर्धा अनुबंधिता निरंतरता तिर्य- ३६२ ॥
[५०९]] दीप अनुक्रम [५६०]
ध्या ईशान
AREntml
ainatorary.om
मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~727~